SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 5162 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF Beginning: अस्य श्रीरामतारकमहामन्त्रस्य ब्रह्मा ऋषिः शिरसि, गायत्री छन्दः मुखे, सीतारामचन्द्रो देवता हृदये, रां बीजं नाभौ, रीं शक्तिः गुह्ये, स्वाहा इति कीलकं पादयोः, मम श्रीसीतारामचन्द्रप्रसादसिद्ध्यर्थे जपे विनि योगः । End : अथ मनुः सीता रां रामाय नमः । पुनः न्यासध्यानपञ्चपूजां कुर्यात् ॥ हरिमर्कट मर्कट मन्त्रमिदं परिलेख्यति लिख्यति भूमित[ (र्जद) के । यदि मु (ना) तमु (ना) ति वामकरे यदि (परि) नश्यति नश्यति [शत्रुकुले(लम्) | परिमुञ्चति मुञ्चति शृङ्खलिकाम् । No. 7035. रामतारकषडक्षरीब्रह्मविद्यामहामन्त्रः. RĀMATĀRAKAṢADAKSARĪ BRAHMA VIDYAMAHA Acharya Shri Kailassagarsuri Gyanmandir MANTRAH. Pages, 2. Lines, 5 on a page. Begins on fol. la of the MS. described under No. 5864, wherein it is given as Ramabrahmavidyaṣaḍakṣarimantra in the list of other works given therein. Complete. Similar to the above. This Mantra consists of six syllables. Beginning : ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीरामचन्द्रः परमात्मा देवता ; रां बीजं दक्षिणस्तने, नमः श्शक्तिः वामस्तने, रामायेति कीलकं हृदि, श्रीरामचन्द्रप्रसादसिद्ध्यर्थे जेप विनियोगः । अस्य श्रीरामतारकषडक्षरीब्रह्मविद्यामहामन्त्रस्य For Private and Personal Use Only
SR No.020199
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 14
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages426
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy