________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
4013
मुनयो ह्यत्र तिष्ठन्ति प्रार्थयाना हरेः (पदम्) । एतेषां सात्त्वतं शास्त्रमुपदेष्टुं त्वमर्हसि ॥ इत्युक्वान्तर्दधे श्रीमान्नारायणमुनिस्तदा । तच्छुत्वा भगवद्वाक्यं मुनिर्दृष्टतनूरुहः ।। तदाज्ञां कर्तुकामोऽथ निर्जगाम मुनीश्वरः । अपश्यदाश्रमवरमृषीणामूर्ध्वरेतसाम् ।।
एष प्रकृतिधर्माख्यो वासुदेवैकगोचरः । प्रवर्त्यते कृतयुगे ततस्त्रेतायुगादिषु ।। विकारवेदासर्वत्र देवतान्तरगोचराः । महतो वेदवृक्षस्य मूलभूतो महानयम् ॥ स्कन्धभूता ऋगाद्यास्ते शाखाभूताश्च योगिनः । जगन्मूलस्य वेदस्य वासुदेवस्य मुख्यतः ॥ प्रतिपादकता सिद्धा मूलदेवाख्यता द्विजाः ।
End:
प्रायश्चित्तेषु कार्येषु सर्वाण्येतानि कल्पयेत् । तेषां सपनभेदं तु वक्ष्याम्युपरि विस्तृतम् ॥ सपनानां विधानं तु दिव्यशास्त्रोक्तवर्मना ।
यथावत्कथितं सम्यक् किमन्यच्छ्रोतुमिच्छथ ॥ Colophon:
इति श्रीपाश्चरात्रे ईश्वरसंहितायां स्नपनविधिर्नाम पञ्चदशोऽध्यायः ॥
348
For Private and Personal Use Only