________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
4006 .
A DESCRIPTIVE CATALOGUE OF
सारासारविवेककौशलदशापारे परेऽवस्थिताः
सन्तस्सन्त्यनसूयवोऽपि बहवश्शंसन्ति ये मद्गिरम् ॥ अभिनिवेशवशीकृतचेतसां बहुविदामपि सम्भवति अमः । तदिह भागवतं गतमत्सरा मतमिदं विमृशन्तु विपश्चितः ।।
इह केचिद्य(दि)तस्ततोऽवगतकतिपयकुतर्कशकलविष्फूर्जितमनसस्त्रयीमार्गसंरक्षणव्याजेन निजविमर्शकौशलातिशयमुपदर्शयन्तः परमपुरुषविरचितनिरतिशयनिश्श्रेयसगोचरपाञ्चरात्रतन्त्रप्रामाण्ये विप्रतिपद्यन्ते ; वदन्ति च
द्वेधा खलु प्रमाणत्वं वचसामवसीयते ।
एकं मानान्तरापेक्षमनपेक्षमतरत् ॥ तत्रापि,
न तावत्पुरुषाधीनरचनं वचनं क्वचित् ।
आसीदति प्रमाणत्वमनपेक्षत्वलक्षणम् ॥ पौरुषेयं हि वचः प्रमाणान्तरं प्रतिपन्नवस्तूपस्थापनायोपादीयमानं वक्तुस्तदर्थसिद्धिमनुरुध्यमानमेव प्रमाणभावमनुभवति । End: ___यथा चैकायनशाखाया अपौरुषेयत्वं तथा काश्मीर रागमप्रामाण्यमे(ए)व प्रपञ्चितमिति । प्रकृतानां तु भागवतानां सावित्र्यनुवचनादिअयोधर्मसम्बन्धस्य स्फुटतरमुपलब्धेर्न तत्त्यागनिमित्तव्रात्यत्वादिसन्दोहं सहत इति ॥
तत्तत्कल्पितयुक्तिभिश्शकलशः कृत्वा तदीयं मतं यच्छिण्यैरुदमर्दि सात्त्व(त)मतस्पर्धावतामुद्धतिः । यचेतस्सततं मुकुन्दचरणद्वन्दास्पदं वर्तते जीयान्नाथमुनिः स्वयोगमहिमप्रत्यक्षतत्त्वत्रयः ॥
For Private and Personal Use Only