SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3988 No. 5182. विंशतिप्ररूपणी. VIŃS ATIPRARŪPANİ. Pages, 44. Lines, 7 on a page. Begins on fol. 36a of the MS. describod under No. 5170. Incomplete. Deals in Prakrit with 20 different subjects connected with Jainism : the Sanskrit equivalents of the stanza, are also given. Beginning : सिहं सुहं पणमिअ जिणेन्दवरणेमिचन्दमकळङ्कम् । गुणरअणभूसणुदरं जीवस्स परूपणं बोन्द(च्छ)म् ।। सिद्धं शुद्ध प्रणम्य जिनेन्द्रवरनेमिचन्द्रमकळङ्कम् । गुणरत्नभूषणोदयं जीवस्य प्ररूपणं वक्ष्यामि ।। गुणजीवा पज्जत्ति पाणासण्णा अ मग्गणा ओ अ । उवजोगो वि अ कमसो विंसन्तुपरूपणा भणि । गुणजीवौ पर्याप्तिः प्राणास्संज्ञाश्च मार्गणाश्च । उपयोगोऽपि च क्रमशो विंशतिप्ररूपणा भणिताः ।। End: पुरु गुणभोगे सेदे करेदि लोके हि पुरुगुणं कम्मम् । पुरुउत्तमो अ जम्मा तं मा सो वण्णिओ पुरुसो ॥ पुरु गुणभोगे शेते करोति लोकेषु पुरुगुणं कर्म । पुरुषोत्तमो हि यस्मात्तस्मात्स वर्णितः पुरुषः ॥ णैव ही णैव पुमं णउंसओ उहयलिङ्गवदिरित्तो। इड्ढावग्गिसमाणयवेअणगुरुओ करूसचित्तो ।। नैव स्त्री नैव पुमान् नपुंसक उभयलिङ्गव्यतिरिक्तः । इष्टकामिसमानकवेदनगुरुकः कलुषचित्तः ॥ 346-A For Private and Personal Use Only
SR No.020196
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages430
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy