SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3981 Beginning: नमः श्रीवर्धमानाय निर्धूतकलिलात्मने । सालोकानां त्रिलोकानां यदिच्छा दर्पणायते ॥ देशभूमिसमीचीनं धर्म कर्मनिबर्हणम् । संसारदुःखतस्सत्त्वान् यो धरत्युत्तमे सुखे ॥ सदृष्टिज्ञानवृत्तानि धर्म धर्मेश्वरा विदुः । यदीयप्रत्यनीकानि भवन्ति भवपद्धतिः ॥ श्रद्धानं परमार्थानामाप्तागमतपोभृताम् । त्रिमूढापोढमष्टाङ्गं सम्यग्दर्शनमस्व(व्य)यम् ॥ आप्तेनोत्सन्नदोषेण सर्वज्ञेनागमेशिनाम् । भवितव्यं नियोगेन नान्यथा ह्याप्तता भवेत् ॥ क्षुत्पिपासाजरातङ्कजन्मान्तकभयस्मयाः । न रागद्वेषमोहाच यस्याप्तस्स प्रकीयते ॥ परमेष्ठी परं ज्योतिः विरागो विमलः कृतिः(ती) । सर्वज्ञोऽनादिमध्यान्तः सार्वश्शास्तोपलाल्यते ॥ अनात्मार्थ विना रागैः शास्ता शास्ति सतो हितम् । ध्वनन् शिल्पिकरस्पर्शात् मुरजः किमपेक्षते ।। आप्तोपज्ञमनुल्लङ्घयमदृष्टीष्टविरोधकम् । तत्त्वोपदेशकृत्सा शास्त्रं कापथघट्टनम् ॥ विषयाशावशातीतो निरारम्भोऽपरिग्रहः । ज्ञानध्यानतपोरत्नः तपस्वी स प्रशस्यते ॥ End: पापमरातिधर्मो बन्धुर्जीवस्य निश्चिन्वन् । समयं यदि जानीते श्रेयोज्ञाता ध्रुवं भवति ॥ 346 For Private and Personal Use Only
SR No.020196
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages430
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy