________________
Shri Mahavir Jain Aradhana Kendra
Beginning:
www.kobatirth.org
THE SANSKRIT MANUSCRIPTS.
End:
श्रीवल्लभप्रसादेन भक्तिचिन्तामणिश्शुभः । श्रीभागवतसारार्थमनुसृत्य वितन्यते ॥ विट्ठलो वल्लभसुतः प्रसीदतु हरिः स्वयम् ।
गुरु भगवान् कृष्णः परमानन्दविग्रहः ||
अथेदं विचार्यते - भगवतो नन्दराजकुमारस्य प्रीतिसाधनं किमिति ।
अत्राहुराचार्याः
Acharya Shri Kailassagarsuri Gyanmandir
प्रेम्णोऽन्यत् साधनं लोके नास्ति मुख्यं परं हि तत् । श्रीभागवतमेवात्र परं तस्य हि साधनम् ॥
तस्मात्प्रेमैव भगवत्कृपासाधनं मुख्यमिति श्रीभागवतराद्धान्तः ।
भगवद्वशीकरणाचरणाया भक्तेश्चिन्तामणिरूपत्वाद्भगवत्प्रतिकृति सेवनमणामध्यानकीर्तनानुरागादिशीलैर्भक्तैर्नित्यदा भगवति विश्वास एव कार्यः सर्वसुहृत्त्वादिति सर्वे समञ्जसम् ||
भक्तिचिन्तामणि कण्ठे धृत्वा भगवतः प्रियाः । पश्यन्तु करुणासिन्धुं कौस्तुभामुक्तकन्धरम् ॥
विट्ठलः करुणासिन्धुः खयमुद्यम्य रक्षकः । प्रीयतां वेणुगोपालो माधवो हरिरद्भुतः ॥
Colophon:
इति श्रीमुरलीधरदासकृतो भक्तिचिन्तामणिः समाप्तः ॥
No. 5141. भक्तिहंसः.
BHAKTIHAMSAḤ.
3941
For Private and Personal Use Only
Pages, 14. Lines, 27 on a page.
Begins on fol. 77a of the MS. described under No. 2981. Complete.