________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
A DESCRIPTIVE CATALOGUE OF
3938 Beginning: - आत्मा वा इदमेक एवाग्र आसीदित्यादिश्रुतिभिस्सदादिशब्दितमद्वितीयं भवति । अनन्तरं प्राणिकर्मणि परिपक्के सति प्राणिनां भोगार्थ यदा सृष्टिरपेक्षिता, तदा अनेकदीपोदरे गृहे कतिपयदीपनिर्वापणेन सूक्ष्मैकदीपमात्रपरिशेषे सति विरळं प्रकोशसंवळितं च तमः प्रादुर्भ वति यथा तथा प्रथमपरिणामरूपभगवदिच्छया तमश्शब्दितप्रकृतिरूप-. परिणामो भवति । End:
तत्र भक्तेः स्वतन्त्राया मुक्तिसाधनत्ववर्णनमसङ्गतं स्यादिति चेन्न । तस्य वेदाध्ययनतदर्थावगमतद(नुमत)कर्मानुष्ठानविधुरेषु वेदान्तार्थावगमालयनपरत्वात् इति सर्वमवदातम् ।।
गम्भीरभाष्यभावार्थबोधाशक्ताधियां पुनः । साकाराद्वैतसिद्धान्तजिज्ञासूनां सुबुद्धये ॥ वासुदेवकृपालेशनिर्धूताखिलकल्मषः ।
ब्रह्मेश्वरोऽकरोद्ब्रह्मविद्याभरणमुत्तमम् ॥ Colophon: - इति श्रीमन्नारायणचतुर्मुखनारदवल्लभाचार्यादिगुरुपरम्पराप्राप्तसाकाराद्वैतमार्गप्रवर्त(क) श्रीमद्ब्रह्मेश्वरभट्टकृतौ ब्रह्मविद्याभरणं सम्पूर्णम् ॥
No. 5137. ब्रह्मसूत्राणुभाष्यम.
BRAHMASŪTRĀŅUBHĀŞYAM Substance, paper. Size, 78x4s inches. Pages, 518. Lines, 9 on
a page. Character, Grantha. Condition, good. Appearanoc, new. Contains Adhyayas 1 and 2 complete.
A brief commentary on the Biahmasūtras of Vyāsa : by Vallabhācārya.
For Private and Personal Use Only