________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
4022
A DESCRIPTIVE CATALOGUE OF
End:
वानप्रस्थाश्रमः पश्चात्सन्न्यासस्तु तुरीयकः । चत्वार आश्रमास्त्वेते ब्राह्मणस्य प्रकीर्तिताः । क्षत्रियस्य त्रयः प्रोक्ता द्वौ वैश्यस्य प्रकीर्तितौ । शूद्रस्यापि च सम्प्रोक्तौ हावेकः पक्षभेदतः ।। विवाहमात्र एकस्स्याद्गार्हस्थ्यब्रह्मचर्यके । द्वौ वानप्रस्थगार्हस्थ्यब्रह्मचर्याणि च त्रयः ॥ श्रीकृष्णमूर्तेर्देव्योश्च शङ्खचक्रयुगस्य च । तदाराधनपात्राणां घण्टायाश्च विशेषतः ।। प्रतिष्ठा प्रोक्षणविधिस्सम्यगुक्ता मयाधुना ।
किमन्यच्छ्रोतुकामोऽसि वद पन्नगसत्तम । Colophon:
इति कश्यपोत्तरसंहितायां वर्णाश्रमकाण्डे भगवत्प्रतिष्ठाप्रोक्षणसुदर्शन पाश्चजन्यपात्रादिप्रतिष्ठाप्रोक्षणविधिर्नाम द्वात्रिंशोऽध्यायः ।।
___No. 5216. कश्यपोत्तरसंहिता.
KAŠYAPOTTARASANHITĀ. Pages, 80. Lines, 7 on a page.
Begins on fol. 102a of the MS. described under No. 2833. Adhyāyas 25 to 32. Same work as the above.
No. 5217. कश्यपोत्तरसंहिता.
KAŚYAPOTTARASAM HITĀ. Substance, palm-leaf. Size, 163 x 13 inches. Pages, 68. Lines,6
on a page. Character, Grantha. Condition, injured. Appearance, new. Begins on fol. la. The other work herein is Tithinirnaya 35a. Adhyāyas 19 to 29. Same work as the above.
For Private and Personal Use Only