________________
Shri Mahavir Jain Aradhana Kendra
THE SANSKRIT MANUSCRIPTS
ते कलिगुणाः प्रोक्ता वर्धन्ते च दिनेदिने ।
तथापि सुलभा मुक्तिरिति संक्षेपतः पुरा ॥
*
End:
इत्युक्तेषु मुनिश्रेष्ठेष्वसौ बुद्धिमतां वरः । देवर्षिर्नारदः श्रीमानिदमाह तपस्विनः ||
Colophon :
www.kobatirth.org
शृण्वन्तु ऋषयस्सर्वे भवन्तस्संशितव्रताः । श्रोतव्यमखिलं भक्त्या सावधानेन चेतसा | पुरा देवसभामध्ये समासीनं जगत्पतिम् । उपेन्द्र जगतामीशं कण्वः प्राञ्जलिरब्रवीत् ||
इत्युपेन्द्रसंहितायामुत्तरभागे कण्वप्रश्ने प्रथमोऽध्यायः ॥
ततः श्रीवेदचूडार्य गोष्ठीमध्यप्रवेशितः । श्रीभाष्यकालक्षेपैकनिरतो नितरां मुने ॥
द्रमिडागमभाष्यार्थपरिशीलनतत्परः । सत्संप्रदायनिरतः सदनुष्ठानतत्परः ॥
वेदान्तगुरुपादाब्जभ्रमरीकृतमानसः । वसित्वा रङ्गनगरे कंचित्कालं महामुनिः ॥ वेदचूडार्यकृपया गमिष्यति परां गतिम् ।
Colophon:
इति उपेन्द्रसंहितायाम् अष्टमोऽध्यायः ॥
348-A
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
4015