SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3881 End: शब्दस्तवायमभिधानमनन्यशब्दो नैघण्टुकाः शिवपदादिवदेनमाहुः । वस्तुस्वभावकृतमेव तु पूज्यभावं ब्रूते महेश्वर महान् परमश्च शब्दः ।। ईश ऐश्वर्य इत्यस्य धातोरीशपदश्रुतिम् ।। श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये परदौर्बल्यमर्थविप्रकर्षात् . . . . . . . प्रमाणम् । तस्मादीशे ऐश्वर्यवहस्तुनि. No. 5098. रत्नत्रयपरीक्षा-सव्याख्या. RATNATRAY APARIKŞÀ WITH COMMENTARY. Pages, 3. Lines, 6 on a page. Begins on fol. la of the MS described under No. 854. Incomplete. A collection of 8 stauzas with a commentary, establishing the superiority of Siva as the Supreme Lord : by Appnyadīksita. Beginning : श्रीवीतानन्दचरणं ध्यात्वा दीक्षितसत्कृतिम् । रत्नत्रयपरीक्षाख्या सव्याख्यां विलिखाम्यहम् ।। अथ रत्नत्रयपरीक्षाख्यामष्टश्लोकी सङ्केपेण व्याकुर्महे नित्यं निर्दोषगन्धं निरतिशयसुखं ब्रह्म चैतन्यमेकं धर्माधर्मेति भेदद्वयमयति पृथग्भूय मायावशेन । धर्मस्तत्रानुभूतिस्सकलविषयिणी सर्वकार्यानुकूला शक्तिश्वेच्छादिरूपा भवति गुणगणश्चाश्रयस्यैक एव ।। नित्यं दोषगन्धेनापि रहितं निरतिशयसुखात्मानमद्वितीयं ब्रह्म चैतन्यं मायया कल्पितभेदं सत् धर्माधर्मविभागं प्राप्नोति । जीवब्रह्मविभागवदयं । धर्मधर्मिविभागोऽपि । तत्र धर्मः स्वरूपमात्रप्रकाशरूपस्य धर्मिणः परब्रह्मणः सकलप्रपञ्चविषयानुभूतिर्भवति । For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy