SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3842 A DESCRIPTIVE CATALOGUE OF No. 5067. सिद्धान्तवैजयन्ती. SIDDHĀNTAVAIJAYANTI. Substance, palm-leat. Size, 183 x 13 inches. Pages, 150. Lines, 11 on a page. Character, Telugu. Condition, injured. Appearance, old. Prakaranas 3 to 6 complete. A treatise on Visistādvaita-Védánta establishing that the word Brahman denotes the Supreme Self. By Vonkāțacārya. Beginning: . . त्वा . . . त्वाच्च यो ब्रह्मेत्यभिधीयते । अनवद्यगुणो नुद्यादवद्या . . . . . . . . ॥ त्वं च खरूपेण गुणैश्च यत्रानवधिकातिशयं सोऽस्य मुख्यार्थः । स च सर्वेश्वर एव । अतो ब्रह्मशब्दस्तत्रैव मुख्यवृत्त . . . तस्मादन्यत्र । ब्रह्मेति श्रीमद्भाष्यम् । नन्वेतदयुक्तमिव भाति ; ब्रह्मशब्दवाच्यानां प्रधानादीनां बृहत्त्वादिगुणयोगाविशेषेऽपि परमात्मन एव मुख्यार्थत्वमित्यत्र प्रमाणाभावात् । Colophon: इति श्रीशठमर्षणकुलतिलकनिखिलवेदान्तप्रमुखविद्यानिषद्यायितहृदयकमलश्रीतातयाचार्यनन्दनस्य श्रीमद्वेकटाम्बागर्भशुक्तिमौक्तिकमणेः हयवदनकरुणाकटाक्षवीक्षालब्धरहस्यप्रमाणसारस्यसारस्य निगमशिखरगुरु(वरचरण)सरसीरुहचञ्चरीकायमाणमान(स)स्य श्रीवेङ्कटदेशिकपादसेवासमधिगतश्रीमछा(च्छा)रीरकमीमांसाभाष्यहृदयस्यामिष्टोमवाजपेययाजिनो वेङ्कटाचार्यस्य कृतिषु सिद्धान्तवैजयन्त्यां ब्रह्मशब्दार्थनिरूपणं नाम तृतीयं प्रकरणम् ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy