SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3828 A DESCRIPTIVE CATALOGUE OF No. 5051. शास्त्रैक्यवादः. ŚĀSTRAIKYAVĀDAH. Substance, palm-leaf. Size, 133 x 14 inches. Pages, 32. Lines, 7 on a page. Character, Grantha. Condition, Blightly injured. Appearance, new. Complete. Establishes the oneness of the Pūrvamīmāmgå and the Uttaramimåmsä as a Šāstra : by Anantācārya. Beginning: निखिलभुवनहेतुं नित्यसेतुं भवाब्धेः मुररिपुमभिवन्द्य श्रीयतीन्द्रं च नत्वा । परिचितगुरुवाराधी(गाशी)रनन्तार्यवर्यः प्रथितविमलयुक्तिं वक्ति शास्त्रैक्यवादम् ।। पूर्वोत्तरमीमांसयोरैकशास्त्रचमिति तावत्सम्प्रदायः । ऐकशास्त्रयं चैकग्रन्थत्वमेकवाक्यतापर्य(व)सितम् । तच्च साकाङ्कत्वे सत्येकार्थप्रतिपत्तिपरत्वम् । तथा च जैमिनिसूत्रम्--अर्थैकत्वादेकं वाक्यं साकाई चेद्वि. भागे स्यात् इति । तदुत्थाप्याकाङ्क्षानिवर्तकत्वतन्निवर्तनीयाकाङ्कोत्थापकत्वान्यतररूपवत्त्वमेव तत्साकाङत्त्वम् ।। End: तद्धर्मावच्छिन्नविशेष्यकप्रतियोगिप्रकारकजानोत्पत्तिदर्शनादित्यर्थः । तस्मादुक्तरीत्या वाक्यजन्यज्ञानस्य हेतुत्वासम्भवात् कर्माङ्गकस्योपासनस्यैव मोक्षहेतुत्वेन ब्रमकाण्डप्रतिपाद्योपासनाङ्गभूतकर्मप्रतिपादकत्वात् कमकाण्डस्य ब्रह्मकाण्डेनैकशास्त्रयं सिध्यतीति दिक् ॥ Colophon: शेषार्यवंशरत्नेन यादवाद्रिनिवासिना । अनन्तार्येण रचितो वादार्थोऽयं विज़म्भताम् ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy