SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8826 A DESCRIPTIVE CATALOGUE O __No. 5048. शास्त्रारम्भसमर्थनम्. ŚĀSTRĀRAMBHASAMARTHANAM. Substance, palm-leaf. Size, 161x11 inches. Pages, 113. Lines, 6 on a page. Character, Grantha. Condition, good. Appearance, new. Begins on fol. 16a. The other works herein are Kurangi. pañcaka la, Kuca pañcaka 16, Kūrēšavijñåpana 2a, Kapyāsasrutyartha 3a, Catusloka ba. Inoomplete. On the need and importance of the study of the VēdāntaŠāstra : by Anantācārya, of the Sēşārya family, & resident of Yadavādri. Beginning: हेतवे सर्वजगतां हेयपापाब्धिसेतवे । शान्ताय यादवगिरौ कान्तायास्तु नमः श्रियः ॥ श्रीमद्रामानुजार्य श्रुतिशिखरशिखाधाविमेधाविलासैः प्रोद्ययाहारशम्भैर्विदळितकुमताडम्बरं तं भजामि । यद्भाष्याम्भोधिगर्जप्रसृमरसुमहायुक्तिवीचीविहारा वेलान्ते विक्षिपन्ति प्रतिकथकघटादूषणाळीतृणानि ।। नत्वा पूर्वगुरूणां सरणिं शेषार्यवंशवा/न्दुः । शास्त्रारम्भविचारं तनुते कुतुकादनन्तार्यः । शास्त्रारम्भार्था चतुस्सूत्रीति सिद्धान्तः । अत्र शास्त्रशब्देन मीमांसाशास्लैकदेशरूपशारीरकमीमांसा विवक्षिता । तेन चतुस्सूच्या विंशतिलक्षणीपूर्वत्वाभावेन विशिष्टशास्त्रारम्भार्थत्वासम्भवेऽपि न क्षतिः । तत्रापि ईक्षते शब्दमित्यादिकमेव विवक्षितम् । तेन चतुस्सूत्रीजन्यज्ञानस्य चतुस्सूत्रीविषयकप्रवृत्तिसाध्यस्य तत्र प्रवर्तकत्वानीकारेऽन्योन्याश्रयापत्तावपि न.क्षतिः । आरम्भशब्देन प्रवृत्तिसामान्यं विवक्षितम् । न त्वायप्रवृत्तिः । See under the next number for the end. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy