SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3815 End: उक्तविशेषणत्रयफलमाह-प्रमाणतन्त्रा इति । ये प्रमाणानुसा. रिणस्तदनुगुणैस्तकऽरर्थ निरूपयन्ति, न तु स्वापेक्षितार्थे प्रमाणजातं क्लेशं नयन्ति; ते प्रमाणतन्त्राः । कालो ह्ययं निरवधिविपुला च पृथ्वीति प्रकारेण यत्र कुत्र चिद्यदा कदाचिदेवंविधाः पुरुषा अपि संभविष्यन्तीति मत्वा तेषामभिमतिविषयत्वेन वेदार्थसङ्ग्रहः कृत इत्यर्थः ॥ वेदार्थसङ्ग्रहसुधां वेदान्तार्थे(ब्धे)र्य आच(ह)रत् । रामानुजाय मुनये तस्मै भगवते नमः ।। वेदार्थसङ्ग्रहव्याख्या विहितेयं यथाश्रुतम् । वेदव्यासापराह्न श्रीसुदर्शनसूरिणा ॥ Colophon : इति हारीतकुलतिलकवाग्विजयिसूनुना श्रीरङ्गराजदिव्याजालब्धवेदव्यासापरनामधे(येन)श्रीमद्वरदराजपादसेवासमधिगतवेदार्थसङ्ग्रहतात्पण श्रीसुदर्शनसूरिणा विलिखि(रचि)ता तात्पर्यदीपिका समाप्ता ।। यादवतृणवत्कारी शङ्करभास्करतिरस्क्रियाकारी । वैदिककुलोपकारी रामावरजोऽयमधिकरणकारी ॥ No. 5034. वेदार्थसङ्ग्रहव्याख्या-तात्पर्यदीपिका. VÉDÄRTHASANGRAHAVYÁKHYĀ : TĀTPARYADIPIKĀ. Substance, palm-leat. Size, 172 x 1 inches. Pages, 126. Lines 6 on a page. Character, Grantha. Condition, slightly injured. Appearance, new. In the beginning 118 leaves are wanting. The copyist who transcribed this manuscript is a Virarāghavăcārya of Pillaipakkam. Complete. Seme work as the above. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy