SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org End: THE SANSKRIT MANUSCRIPTS. याथात्म्यविवेकस्य शैवमाचावादिगर्वसर्वस्वहरणधुरणिप्रग्रन्थिनिबर्हणवि ख्यातप्रज्ञाविलासस्य कुम्भघोणताताचार्यस्य कृतिषु विजयीन्द्रपराजये द्रव्याद्रव्यभेदवादभङ्गः प्रथमः ॥ निरस्तान्यमतध्वान्तप्रौढालोकसुधाकरे । विशिष्टाद्वैत सिद्धान्ते मन्मनस्त्वं सुनिर्विश || यदि मद्गुरुवरव्याख्यायामतिविश्वसने ( सिषि) तर्हि तदा गद्य अधिकारिविशेषे स्यास्साक्षान्मोक्षसाधनत्वाभिधानेन लब्धोपदेशस्त्वम् । अद्य तदीयशिष्यभावमुपेत्य कदाचिदुज्जीवयसि न चेन्मृतिमेव बहुतरनरकप्रवेशोचितप्राप्यपुनः पुनर्यावदात्मभाविसंसरणभाक् भवसीत्यलमवैदिकासन्मतपुरस्करणतस्तन्निरसनेन || अत्यन्त हेयमाध्वानां सिद्धान्ते मानवाधिते । निर (1) साय विचारेण विरमस्वा (त्व) थ मन्मनः ॥ यतिना परकालेन विजयीन्द्रः पराजितः । रामानुजमतेऽप्येवमसारत्वोक्तिगर्वितः ॥ Acharya Shri Kailassagarsuri Gyanmandir लय्यन्तदेशिक कृपाभरितावलोकलब्धोभयागमशिरोनिहितार्थतत्त्वम् । प्रत्यर्थिवादिमददन्तिघटामृगेन्द्रं पश्य त्वमत्र परकालममास्म ( मुनिं म ) दीया (यम् ) । जय (ति) विविध (विद्वद्भर्वभङ्ग) प्रचण्डः कविकथक मृगेन्द्रस्सर्वतन्त्र स्वतन्त्रः । शमितविमतभाविग्रन्थसन्दर्भवीर्यः फणितिभिरचलाभिर्मगुरुर्देशिकेन्द्रः || 3783 For Private and Personal Use Only -
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy