SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THK SANSKRIT MANUSCRIPTS. 3771 तथा च पञ्चमाम्नायस्सकलो भगवत्परः । स एवातः परोऽस्माकमिति सर्व समन्जसम् ।। No. 4983. मोक्षकारणतावादः, MOKŞAKĀRANATĀVĀDAH. Pages, 35. Lines, 5 on a page. Begins on fol. la of the MS. described under No. 3121. Complete. By Anantācărya. A discussion relating to what constitutes the chief moans leading to the final salvation of the soul. Beginning : मुक्तिप्रदं मुररिपुं मुनिवृन्दबन्धं मोहच्छिदं यतिपतिं च मुदाभिवन्द्यम् । श्रीमाननन्तगुरुरुज्ज्वलयुक्तियुक्तं मोक्षैकहेतुविषयं तनुते विचारम् ॥ इह तावन्मोक्षस्य मुख्यसाधनं विचार्यते । मोक्षो नाम खसामानाधिकरण्यस्वसमानकालीनत्वोभयसम्बन्धेन कर्मप्रागभाव. विशिष्टान्यो यः कर्मध्वंसः स्वसामानाधिकरण्यखोत्तरत्वोभयसम्बन्धेन तद्वि. शिष्टानन्दः । केवलानन्दस्य उक्तसम्बन्धेन कर्मध्वंसविशिष्टानन्दस्य च बद्धदशायामपि सत्त्वात्तदानीं मोक्षव्यवहारवारणाय कर्मप्रागभावविशिष्टान्यत्वं ध्वंसविशेषणम् । उक्तं च–अत्ता चराचरग्रहणात् इत्यधिकरणभाष्ये । End: अनवरतभावनावशात् ध्यानव्यक्तिषु लौकिकविषयता सम्भवतीति पूर्वमेवोक्तम् । तथा च विशिष्टविषयकध्यानत्वेन हेतुत्वे न काप्यनुपपत्तिरित्यन्यत्र विस्तरः ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy