SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3752 A DESCRIPTIVE CATALOGUE OF बहिरन्तस्तमश्छेदि ज्योतिर्वन्दे सुदर्शनम् । येनाव्याहतसङ्कल्पं वस्तु लक्ष्मीधरं विदुः ।। श्रीरङ्गेशाज्ञया लब्धव्याससंज्ञं सुदर्शनम् । वाचा विजयिनः पुत्रं भाष्यभक्तिरचूचुदत् ।। गुरुभ्योऽर्थश्श्रुतश्शब्दैस्तत्प्रयुक्तैश्च योजितः । सौकर्याय बुभुत्सूनां सङ्कलय्य प्रकाश्यते ।। सर्वेषां पुरुषाणां प्रमाणाधीनप्रमेयनिश्चयानामुपादित्सितजिहासितेष्टानिष्टसाधनानामलौकिकपुरुषार्थे तत्साधने च वस्तुनि . . . . . . . . . सदसद्विवेचनचतुरपूर्वाचार्यपरिचितं प्राचीनमेव समीचीनमध्वानं निष्कण्टकीकृत्य परमपुरुषार्थाभ्यर्थिजनसार्थ कृतार्थयितुं भवभयाभितप्तजनभागधेयवैभवभावितावतरणेन परमकारुणिकेन भगवता भाष्यकारेण शारीरकं शास्त्र व्याचिख्यासितम् । See under the pext number for the end. No. 4964. ब्रह्मसूत्रभाष्यव्याख्या-श्रुतप्रकाशिका. BRAHMASŪTRABHĀŞYAVYĀKHYA: ŚRUTAPRAKÄSIKĀ. Substance, palm-leaf. Size, 191 x 1 inches. Pages, 688. 8 on a page. Character, Telugu. Condition, good. ance, old. Same work as the above. See under the previous number for the beginning. Lines, Appear End: सर्वशब्देन अनुदाहृतश्रुतिस्मृतीतिहासपुराणवचांसि, तदनुग्राहकतर्कजातं च विवक्षितम् । तेषामाम्नायादीनां सामञ्जस्यं द्रष्टव्यम् । For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy