SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3760 A DESCRIPTIVE CATALOGUE OF Beginning: वरदं द्विरदाद्रिशेखरं कमलाया दयितं दयानिधिम् । सकलार्थिजनार्थितप्रदं प्रणमामि प्रणतार्तिहारिणम् ।। आरिप्सितग्रन्थस्याविघ्नपरिसमाप्तिप्रचयगमनार्थमिष्टदेवतोपासनरूपं मगळं श्रुत्या कुर्वन्नार्थ प्रतिपाद्यं सङ्केपतश्श्रोतृबुद्धिसमाधित्सया दर्शयतिअखिलेति । प्रथमेन पादेन प्रथमद्विकार्थसङ्केपः । भवतीति भुवनं कार्यजातम् ; कतिपयकारणचतुर्मुखादिव्याटत्त्यर्थमखिलशब्दः । प्रायिकत्वनिवृत्यर्थ सकलेत्यनुक्तिः । अन्वहं भोग्यातिशयात् गभीरत्वाच्च पूर्वाचार्यग्रन्थाः प्रवर्तन्तां किं ग्रन्थान्तरनिर्माणतत्प्रवर्तनयत्नगौरवेणेत्यत्राह -- भगवदिति । पूर्वाचार्यशब्दो विवृतः । शङ्करादिभ्योऽपि ज्ञानाधिक्यपरो भगवच्छब्दः । द्रमिडाचायादिग्रन्थोऽतिसङ्किप्तः । तन्मतानुसारेण न तु खोत्प्रेक्षया । सूत्राक्षराणि यथाकथञ्चिद्योजयितव्यानीति भावः । व्याङ्भ्यां विवक्षितविस्तरानपेक्षितसङ्कोचौ विवक्षितौ । व्याख्येयमुपादत्ते ----अथेति । पूर्वप्रवृत्ताप्रति. पत्तिरूपापवादेन प्रसिद्धिप्रकर्षस्याकिञ्चित्करतया संशयविपर्ययौ स्त इति तयुदासायाथशब्दं व्याचष्टे-अत्रेति । अथशब्द आनन्तर्य इति । प्रतिज्ञा भवतीति स्वारस्यं सूचितम् ।। See under the next number for the end. No. 4962. ब्रह्मसूत्रभाष्यव्याख्या-श्रुतप्रदीपिका. BRAHMASÚTRA BHĂŞYAVYÁKHYÄ: ŚRUTAPRADIPIKĀ. Substance, palm-leaf. Size, 161 x 11 inches. Pages, 354. Lines, 8 on a page. Character, Grantha. Condition, slightly injured. Appearance, old. Commentary on the 4th Adhyāya incomplete, For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy