SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. Beginning' : श्रीमान् वेङ्कटनाथार्यः Acharya Shri Kailassagarsuri Gyanmandir सन्निधत्तां सदा हृदि ॥ जयति सकलविद्यावाहिनीजन्मशैलो जनिपथ परिवृत्तिश्रान्तविश्रान्तिशाखी । निखिलकुमतिमायाशर्वरीबालसूर्यो निगमजलधिवेलापूर्णचन्द्रो यतीन्द्रः ॥ ताराकल्पे स्फुरति सुधियां तत्त्वमुक्ताकलापे दूरावृत्त्या दुरधिगमतां पश्यतां सर्वसिद्ध्यै । नातिव्यासव्यतिकरवती नातिसङ्कोचखेदा वृत्तिस्य विशदरुचिरा कल्प्यतेऽस्माभिरेव ॥ 3691 प्रारिप्सितस्य प्रवन्धस्याविघ्नपरिसमाप्तयादिसिद्ध्यै मङ्गलमाचरन् अर्थाइक्ष्यमाणद्रव्याद्द्रव्यविभागं प्रति तन्त्रविशेषांश्च सङ्ग्रहेण सूचयतिलक्ष्मीति । यज्ञविद्येत्यादिना सर्वविद्यानां तादधीन्योक्तचा सा ख्याप्येति लक्ष्मीरादौ सङ्कीर्त्यते । नित्यमुक्तत्वसूचनाय सततपरिचयोक्तिः । नाभीत्यादिना पद्मभुवः कार्यत्व कर्मवश्यत्वसूचनात् ततोऽर्वाचामनीश्वरत्वं कैमुत्यसिद्धम् । नन्वपवर्गसिद्धौ यदन्तरनं, तदेव विशदं तदर्थिभिरवगन्तव्यम् ; तावदेव शिष्यादिभ्योऽपि प्रवर्तितव्यम् ; किमन्यैरिह कीर्त्यमानैरित्यत्राह - शिष्टेति । शिष्टा चोदिते त्यर्थः । जीवेशावेव तत्त्वे जीवेशतत्त्वे तयोः प्रमितिरिहागमजन्या । End: For Private and Personal Use Only सर्वमङ्गलसिद्ध्यर्थं प्रबन्धसमाप्तौ सकलाचार्यदेशिकं श्रीमद्रामानुजाचार्य प्रतिभटसकलसिद्धान्तध्वान्तनिरास कत्वेन प्रस्तौति — गाथेति ॥ Colophon : इति कवितार्किकसिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु तत्त्वमुक्ताकलापव्याख्यायां सर्वार्थसिद्धिसमाख्यायामद्रव्यसरः पञ्चमः सम्पूर्णः ||
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy