SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3682 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF ११. निरपेक्षोपबृंहणम्. १२. तप्तमुद्राधारणम्. उत्तरभाग:-- Beginning : १. ऊर्ध्वपुण्ट्रस्य सर्वपरविद्यासाधारण्यसमर्थनप्रकरणे साधकोपन्यासः. २. ऊर्ध्वपुण्ट्रस्य सर्वपरविद्याङ्गत्वसमर्थनप्रकरणे बाधकपरि हारः. ३. अनेन जीवेनेतिश्रुत्यर्थनिरूपणसमर्थनम्. ७. देवताधिकरणम्८. आकृत्यधिकरणम् Acharya Shri Kailassagarsuri Gyanmandir समग्रहरिमूर्तयस्समुदितास्समस्तैर्गुणैः विलक्षणशुभाश्रया विविधपुरुषार्थप्रदाः । तथापि रणपुङ्गवे दधति वैभवं वैभवं रमेमहि रमामहीपरिवृढे परे ब्रह्मणि || अरिष्टतातिः स्वयमाश्रितानामनन्तकल्याणगुणाम्बुराशिः । आम्नायमूर्ध्ना गुरुराविरासीदस्मत्कृतैरच्युततोषणौघैः ॥ विद्यासु सु महावदान्यो वादाहवे वीररसावतारः । आम्नाय चूडागुरुरस्मदार्यः क्षेमङ्करैर्नश्शरणं कटाक्षैः ॥ भद्रभक्त्यमृतपूरपूरितः सामवेदगुरुपक्षसद्गतिः । भव्यमावहतु देवराङ्गुरुः कामरत्ननिधियोगिपद्मभाक् ॥ पेलापूर दीक्षितेनैष रामानुजमतप्रियः । काशा (वाद) नक्षत्रमालाख्यः क्रियते तत्त्व भास्करः ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy