SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3880 A DESCRIPTIVE CATALOGUE OF Complete. A treatise in support of the view that Vişnu is the Supreme Brahman of tho Vēdānta. By Varadārya. Beginning: श्रीमद्रामानुजमुनिवरैर्यामुनाचैर्मुनीन्द्रैः रप्याचार्यैर्बहुभिरपरैर्विस्तरेणाभ्यधायि । विष्णुस्तत्त्वं परमिति परन्यायमन्वादिवाक्यैः व्यक्ताभिः श्रुतिविततिभिस्तद्वयं संक्षिपामः ॥ अत्रैवं साध्यते-नारायणः परं ब्रह्मेति । अत्र पूर्वपक्षी मन्यते रुद्र एव सर्वस्मात्परं तत्त्वमिति । तथाहि-यतो वा इमानीत्यादिना जगत्कारणमेव परं तत्त्वमित्यवगम्यते । तच्च कारणं किमित्यपेक्षायां छान्दोग्ये सदेव सौम्येदमग्र आसीदित्यनेन वाक्येन जगत्कारणं सच्छब्दवाच्यमिति प्रतीयते । End: न च स ब्रह्मा स शिव इत्याद्यभेदोपदेशात् ब्रह्मादीनां नारायणेन स्वरूपैक्यमाशङ्कनीयम् ; स्रष्टुत्वसृज्यत्वाच॑त्वार्चकत्वादिभेदव्यपदेशात् । अभेदव्यपदेशस्तु तदात्मत्वनिबन्धन इति प्रागेवोक्तम् । श्रुत्यन्तराण्येवमप्युक्तरीत्या नेतव्यानि । अतस्सर्ववेदेषु वेदान्तेषु च सर्वस्मात्परत्वेन प्रति(पाद्यमानं)ब्रह्म नारायण एव; न ब्रह्मरुद्रादिरिति सिद्धम् । तदेवं प्रत्यक्षश्रुतिभिर्नारायणस्यैव परत्वावगमात् पौरुषेयवचसान्तदनुरोधेनैव प्रामाण्यात्तदनुरोधि(धी)न्येव पुराणादीनि श्रुत्युपबृंहणतयोपादेयानि । किञ्च नारायणपराणां पुराणानां सत्त्वमूलतया प्रामाण्यम् । इतरेषां रजस्तमोमूलतया अप्रामाण्यञ्च पुरुषनिर्णये सुव्यक्तमुक्तम् । तस्मान्नारायण एव मुमुक्षुभिर्जिज्ञास्यं परं ब्रह्मेति सिद्धम् ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy