SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3664 A DESCRIPTIVE CATALOGUE OF Beginning: स्वादयन्निह . यामुनाह्वयम् ॥ स्वधर्मज्ञानवैराग्यसाध्यभक्त्येकगोचरः । नारायण(:) परं ब्रह्म गीताशास्त्रे समीरितः ॥ ज्ञानकर्मात्मके निष्ठे योगलक्षेषु संस्तुते । आत्मानुभूतिसिद्धयर्थे पूर्वषट्रेन चोदिते ।। मध्यमे भगवत्तत्त्वं याथार्थ्यव्याप्तिसिद्धये । ज्ञानकर्माभिनिर्वयो भक्तियोगः प्रकीर्तितः ॥ प्रधानपुरुषव्यक्तसर्वेश्वरविवेचनम् ।। कर्मधीभक्तिनि(नी)त्यादिः पूर्वशेषोऽन्तिमोदितः ॥ अस्थानस्नेहकारुण्यधर्माधर्मधियाकुलम् । पार्थे प्रपन्नमुद्दिश्य शास्त्रावतरणं कृतम् ॥ निजकर्मादिभक्त्यन्तं कुर्यात्प्रीत्यैव कारितः । उपायतां परित्यज्य न्यसेद्देवे तु तामभीः । एकान्तात्यन्तदास्यैकातिथ्यन्(थ्यं) पदमवामुयात् । तत्प्रधानमिदं शास्त्रमिति गीतार्थसङ्ग्रहः ॥ यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषः । वस्तुतामुपयातोऽहं यामुनेयं नमामि तम् ॥ Colophon: गीतार्थसङ्ग्रहं (हः) सम्पूर्णम्(:) ॥ End: ___No. 4877. गीतार्थसङ्ग्रहः. GITĀRTHASANGRAHAH. Substance, palm-leaf. Size, 113 x 13 inches. Pages, 4. Lines, 7 on a page. Oharacter, Telugu. Condition, much injured. - Appearance, old. .. Begins on fol. 154. The other works herein are--Sahasranamavali 10, Adhikaranasangraha 13a, Vedantakarikāvali 17a, For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy