SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3403 A short treatise stringing together and interpreting some of the more important of the authoritative sentences in the Upanişads so as to give support to the Advaita view of the Vēdänta. The work is written in the Purāņic style. Beginning : चैतन्यमानं ब्रह्मैवात्मा केवलमद्वयम् । परानन्दैकरूपैर्वाखण्डैकरसः परः ।। पुरा सर्वे ब्रह्मनिष्ठाः कदाचिन्मिलिताः पराः । सनत्कुमारमागत्य पप्रच्छुर्ज्ञानमुत्तमम् ।। मुनयः -- भगवन् सर्वतत्त्वज आत्मज्ञानधनाधन । उक्तं भगवता सर्वमद्वैतं परमाद्भुतम् ।। तथापि तृप्ति नेष्यामो वर्षकोटिशतैरपि । ऋभु(भो)निदाघे यत्प्रोक्तं तदेवास्मिन् प्रबोधय ।। तच्छृत्वा वचनं तेषां परं सन्तोषमागतः । वक्तुमारभते योगी शुद्धात्मानं परामृतम् ।। सनत्कुमार:---- शृणुध्वं मुनयस्सर्वे गोप्यं सर्वात्मना सदा । ऋभुगीतेति विख्याता ब्रह्मलोके स्थिता सदा ॥ ततः श्रुतन्तु युष्माकमादरात्प्रवदाम्यहम् । गोप्यं गोप्यं महागोप्यं गोप्यं गोप्यं पुनः पुनः ॥ नमः कृत्वा निदाघोऽपि आत्मानात्मद्वयं मदम्(वद)। इति पृष्टो(ष्ट)ऋभुः प्राह आत्मा(त्मनो निश्चयं व(त)दा ।। For Private and Personal Use Only
SR No.020194
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 09
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1910
Total Pages377
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy