SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3401 विमथ्य वेदोदधितस्समुद्भुतं सुरैर्महाब्धेस्तु यथा महात्मभिः । तथामृतं ज्ञानमिदं हि यैः पुरा नमो गुरुभ्यः परमीक्षितं च यैः ।। विमथ्य विचार्य । पूर्वपक्षसिद्धान्तपरिग्रहहारेण । . . . . . . तस्मान्मुमुक्षुभिः ब्रह्मात्मज्ञानार्थिभिः । गुरुभक्तैर्देवताभक्तैश्च यत्नेन भवितव्यमित्येवं वाक्यप्रत्ययानुसारेण ज्वरनाशप्रकरणस्य पदार्थविवरणं कृतं देवतागुरुभक्तिप्रेरितेन मया ॥ इति सप्तशतश्लोका यतीन्द्रश्रीमुखोद्गता(:) । विवृता गुरुभक्तेन मया ब्रह्मात्मबोधकाः ॥ उपास्य श्रद्धया श्रीमद्विद्याधाममुनेचिरम् । श्रीमत्पदाम्बुजं तस्य प्रसादान्न स्वबुद्धितः ।। येन मे निखिलाद्वैतादाकृष्य मन आत्मनि । स्थापितं मुनिमुख्येन यावजीवं नमामि तम् ।। यद्भाष्यसागरजयुक्तिमणिप्रकीर्णान् प्राप्याधुना कतिपयान् कवयो भवन्ति । तस्मै नमो जनमनोज्ञदिवाकराय कृत्स्नागमार्थनिलयाय यतीश्वराय ॥ Colophon: इति श्रीमद्विद्याधामशिष्येण बोधनिधिना श्रद्धामात्रप्रेरितेन कृतमुपदेशग्रन्थविवरणं समाप्तम् ।। यत्पादकमलासङ्गानिर्वाणं प्राप्तवानहम् । सर्वान्तरात्मपूज्यांस्तान् प्रणमामि गरीयसः ।। Beginning of the prose portion : सर्वोपनिषत्सारसङ्घाहिका पद्यगद्यात्मिका हीयमुपदशसाहस्री । तत्र पद्यभागं प्रागुक्तया परिपाट्या परिसमाप्य गद्यभागमवतारयन् भगवान् For Private and Personal Use Only
SR No.020194
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 09
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1910
Total Pages377
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy