SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1678 A DESCRIPTIVE CATALOGUE OF पुत्रहीनौ च तौ तत्र दुःखितौ समबोधितौ । सतां बुद्धिमतां श्रेष्ठो नारायणमहर्निशम् ॥ ध्यात्वास्ते पञ्चवयादौ परमात्मानमच्युतम् । तपस्तेपेऽपि भूपोऽपि सत्यसन्धो जितेन्द्रियः ।। End: इति श्रीकेरलमाहात्म्ये ब्रह्माण्डपुराणे अगस्त्यसंहितायां परमरहस्ये गर्गयुधिष्ठिरसंवादे क्षेत्रवर्णनन्ना(नं ना)म प्रथमोऽध्यायः ।। धर्मराट् वीक्ष्य साष्टाङ्गं प्रणम्य प्रददौ करम् । यमदण्डं ददौ तस्मै त्वत्पुरे प्राणिनां ध्रुवम् ॥ पूज्यन्ते मत्पदं ये च तेषाचापि ममाज्ञया । शत्रोः कुलं हनिष्यामि सत्यं सत्यं वदाम्यहम् ।। इत्युक्वान्तर्दधे रामः जगाम च हिमाचले । अन्त्ये स च तपस्तप्त्वा भृगुरामो वसत्यहो ।। Colophon : इति श्रीभूगोळपुराणे केरळमाहात्म्ये गर्गयुधिष्ठिरसंवादे त्रिशततमोऽध्यायः ॥ चिरकालं गते तस्मिन् श्रीमूलस्थानमण्टपे । चतुष्पष्टितमा ग्रामाः ब्राह्मणानामधीश्वराः ।। ऋषि:---- एतद्भार्गवमाहात्म्यं केरलस्योद्भवं प्रभो । यः पठेत् पुण्यचरितं पापन्नं शत्रुनाशनम् ॥ शृणुयात् श्रावयेच्चैव विष्णुलोकं गमिष्यति । भूगोलाख्ये पुराणे च भार्गवस्य च वैभवम् ।। For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy