SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. १८. भैरवेश्वरमहिमानुवर्णनम्. १९. विष्वक्सेनेश्वरविकट चक्राविघ्नेश्वरम ०. २०. दक्षेश्वरम ०. २१. त्रिपुरारीश्वर हिरण्येश्वर हिरण्याक्षेश्वरादिम ०. २२. शरभेश्वरवराहेश्वर स्वयम्भूलिङ्गान्धकेश्वरम ०. २३. बाणेश्वर. औणकान्तेश्वर - जलन्धरेश्वरम ०. २४. जलन्धरेशम ०. २५. विष्णुवरस्थानेश्वरम ०. Acharya Shri Kailassagarsuri Gyanmandir 1659 २६. क्रूरस्थानेश्वरपरशुरामेश्वरम ० . २७. रेणुकेश्वरम ०. २८. गोविन्दपाठकस्थानस्थितदक्षिणामूर्तिपञ्चाशदधिकयोगाचार्यप्रतिष्ठितशिवलिङ्गानां म ०. २९. कामेश्वरतीर्थराजेश्वर सर्वतीर्थमहिमागङ्गाधरेश्वरविश्वनाथेश्वरमुक्तिमण्डपमुक्त्यालयमण्डपपरमानन्दमण्डपजवन्तीश्वरशूलतीर्थपरिधिकुण्डसूर्येश्वरस्पर्शचेदिशिलालिङ्गचन्द्रेश्वरशिततटागसप्तग्रहलिङ्गअपुनर्भवेश्वरमुक्तीश्वरम ० ३०. महालिङ्गानुवर्णनम्. ३१. वीराट्टहासेश्वरकामकोटिपीठबिलद्वार चक्रतीर्थश्यामवर्णविष्णुकृष्णगन्धलक्ष्मीकामाक्षी चोर विष्णुमहाभूतस्थितविष्णुनिषण्णविष्णुशयानविष्णुमहिमानुवर्णनम् ३२. धर्मपुत्रलिङ्गभीमकिरीटिन कुलसहदेवद्रौपदीधृष्टद्युम्नादिराजलिङ्ग For Private and Personal Use Only समवायरोमशादिमुनीश्वलिङ्गसमूहकैलासनाथशुक्तिकातीर्थ - तटस्थितस्वयंभुलिङ्गशुक्तिकातीर्थतत्कूलस्थितमत्स्येश्वराभिरामेश्वरवामनकुण्डत्रिविक्रमस्थानम ०.
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy