SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1646 A DESORIPTIVE CATALOGUE OF Adhyāyas 1 to 3. The work is here said to belong to the Asvamēdhaparvan of the Mahabharata ; but it is not to be found therein in the printed editions of the Mahabharata. The colophon in this M8. wrongly describes this work also as Bhagavadgita. Beginning: अखण्डसच्चिदानन्दमवाङ्मानसगोचरम् । आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये ॥ अर्जुन उवाचयदेकं निष्कलं ब्रह्म व्योमातीतं निरञ्जनम् । अप्रतय॑मविज्ञेयं विनाशोत्पत्तिवर्जितम् ।। कैवल्य केवलं शान्तं शुद्धमत्यन्तनिर्मलम् । कारणं योगनिर्मुक्तं हेतुसाधनवर्जितम् ।। हृदयाम्बुजमध्यस्थं ज्ञानज्ञेयस्वरूपकम् । तत्क्षणादेव मुच्येत यद्ज्ञानाहि केशवः ।। श्रीभगवानुवाचसाधु पृष्टं महाबाहो बुद्धिमानसि पाण्डव । यन्मां पृच्छसि तोपा(तत्त्वार्थमशेष प्रवदाम्यहम् । आत्ममन्त्रस्य हंसस्य परस्परसमन्वयात् । योगेन गतकामानां भावना(नां)ब्रह्म चक्षते ।। End: पूर्ण(ण)तन्तु निराकारं पद्मसूत्रं निराकृतिम् । संचिन्त्य निर्मलं शान्तं चिन्ता(न्त्या)चिन्त(न्त्य)विवर्जितः ।। सर्वचिन्ताविनिर्मुक्त(:) निश्चिन्त्यमचलं भवेत् । For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy