SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1916 A DESCRIPTIVE CATALOGUE OF सङ्केपहालास्यमाहात्म्यमेतत्अत्र तावत् पूर्वपीठिकागतश्लोकाः पञ्च, उत्तरपीठिकाश्लोको द्वौ, तत्तल्लीलाभिप्रायसङ्ग्रहनिरूपणविषयक श्लोकाः चतुष्षष्टिः, आहत्यात्र स्थिताशेषलोकसङ्ख्या त्वेकसप्ततिः ।। Beginning: विघ्नेश्वरं नमस्कृत्य विधिविष्ण्वादिवन्दितम् । हालास्येशचतुष्षष्टिलीलासङ्ग्रह उच्यते ॥ स्कान्दे षट्रसंहितोपेते पञ्चाशत्खण्डमण्डिते । अगस्त्यखण्डे हालास्यमाहात्म्यं प्रतिपादितम् ॥ काश्यामृषिवरास्सर्वे पितामहमहाक्रतौ । अभवन्नृत्विजः पूर्व कर्मज्ञानप्रवर्तकाः ॥ पशुभक्षणसम्भूतमहादोषोपशान्तये । स्नात्वा तीर्थेषु सर्वेषु चाययुर्मणिकर्णिकाम् ।। तत्र स्नात्वा विश्वनाथमाराध्यानन्दकानने । श्रुत्वा हालास्यमाहात्म्यं शुद्धा आसन् घटोद्भवात् । इति पूर्वपीठिकापञ्चकं परिसमाप्तम् ॥ अथ चतुष्पष्टिलीलासङ्ग्रह श्लोकारम्भः- . वृत्रं दानवपुङ्गवं युधि निहत्येन्द्रोऽथ तद्धत्यया तां पीडामनुभूय यस्य निलयं गत्वाशु मुक्तोऽभवत् । तन्नामप्रथितं विमानमतुलं सम्भासयन् सोऽन्वहं मीनाक्षीसहितोऽस्तु मामकमुदे श्रीसुन्दरेशः प्रभुः ॥ यो दूरस्थितकूपलिङ्गकशमीदूनाशु वेश्याङ्गनापाण्यापीडनसाक्षिणस्वनगरे सन्दर्शयामास सः । For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy