SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1908 A DESCRIPTIVE CATALOGUE OF निस्समाभ्यधिकमभ्यद(ध)त्त यं . देवमोपनिपदी सरखती ॥ भृगुःभगवन् मुनिशार्दूल वर्णाश्रमसमाश्रयाः । आख्याता बहवो धर्मा भवद्भिर्मे सनातनाः ।। उत्पत्तिः कथिता धातुर्विष्णुनाभिसरोरुहात् । देवतिर्यङ्नराणां च संभवः कथितस्त्वया ।। ब्रह्म सत्यव्रतक्षेत्रमुत्पलावर्तकं तथा । क्षेत्राण्येतानि पुण्यानि कथितानि त्वयानघ । अयोध्या मधुरा माया काशी काञ्ची ह्यवन्तिका । पुरी द्वारवती चैव सप्तैते(ता) मोक्षदायकाः ।। पूर्व हस्तिगिरि म संक्षेपात् कथितस्त्वया । आदौ कृतयुगे तत्र चक्रे यज्ञं पितामहः ।। तत्र काञ्चीति विख्याता पुरी पुण्यविवर्धनी । विधातुरश्वमेधार्थ निर्मिता विश्वकर्मणा ॥ अस्ति हस्तिगिरि म तत्र शैलवरो महान् । विधात्राप्यर्चितो देवस्तस्य शैलस्य मूर्धनि ॥ Colophon: इति श्रीब्रह्माण्डपुराणे भृगुनारदसंवादे हस्तिगिरिमाहात्म्ये काची. बर्न(ण)नं नाम प्रथमोऽध्यायः ॥ End: इति सम्यक् समाख्यातो योगो(ग)मार्गो मयाधुना । नाडीबोधा(भेदा)नतो वक्ष्ये शृणुष्व सुसमाहितः ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy