SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1900 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF No. 2592. सोमोत्पत्तिः. SOMOTPATTIHL. End: Pages, 3. Lines, 9 on a page. Begins on fol. 231a of the Ms. described under No. 199. Acharya Shri Kailassagarsuri Gyanmandir Complete. This is a mythical explanation of the waxing and the waning of the moon. Beginning: कौतूहलसमुत्पन्नदेवता ऋषिभिस्सह । संशयं परिपृच्छन्ति व्यासं धर्मार्थकोविदम् ॥ कथं वा क्षीयते सोमः क्षीणो वा वर्धते कथम् । इमं प्रश्नं महाभाग ब्रूहि सर्वमशेषतः ॥ व्यास उवाच - शृण्वन्तु देवतास्सर्वे (र्वा) यदर्थमिह मा (चा) गताः । तदहं सम्प्रवक्ष्यामि सोमस्य गतिमुत्तमाम् ॥ अौ हुतश्च दत्तश्च सर्व सोमगतं भवेत् । तत्र सोमसमुत्पन्नश्शीतांशुर्हिमलक्षणः || अष्टाशीतिसहस्राणि विस्तीर्णो योजनानि तु । प्रमाणं तत्र विज्ञेयं कळाः पञ्चदशैव तत् ॥ य इमां सोमोत्पत्तिं गुर्विणीं श्रावयेत्प्रियम् । ऋषभं जनयेत्पुत्रं सर्वज्ञं वेदपारगम् ॥ य इमां सोमोत्पत्तिं पर्वकाले सदा पठेत् । सर्वान् स कामानाप्नोति सोमलोकं स गच्छति ॥ श्रीसोमलोकं स गच्छत्यों नम इति । For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy