SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. अशासत्पृथिवीमेतां सप्तद्वीपां सकाननाम् । मनूपदिष्टमार्गेण पालयामास वै जगत् ॥ विषयान्तेऽस्य भूपस्य गिरिकान्तारसंयुतम् । नगरं लोकविख्यातं देवराजपुरोपमम् || नागाख्यं सम्पदोपेतं नानाविधधनैर्युतम् । तत्र केचित्कुळवराः कुळतन्त्रानुवर्तिनः ॥ * End: * एतस्मिन्नन्तरे श्रीमान् वसिष्ठो ब्रह्मनन्दनः । आश्वासयन्महाराजं ब्राह्मणश्च बहुश्रुतम् ॥ वसिष्ठः इति श्रीकान्दे शृणु राजन् प्रवक्ष्यामि शास्त्राणां निर्णयं परम् । शिवस्सर्वजगन्नाथस्सर्वभूतहिते रतः ॥ Colophon : इति स्कान्दे शङ्करसंहितायां श्वेतारण्यमाहात्म्ये पञ्चदशोऽध्यायः ॥ * Acharya Shri Kailassagarsuri Gyanmandir अतस्तत्क्षेत्रमहिमां को वा जानाति भूतले । इदं पवित्रं पापघ्नमायुष्यं बलवर्धनम् ॥ माहात्म्ये षोडशोऽध्यायः ॥ पावनं पावनानाश्च पापाटव्याश्च दाहकम् । पठितव्यं प्रयत्नेन ब्राह्मणानां सभान्तरे || बोधयेत्सर्ववर्णानां सर्वपापक्षयाय वै । य इदं शृणुयान्नित्यं पापानाञ्च निवृत्तये || श्रोता वक्ता पाठयिता शिवलोकं व्रजन्ति वै । * For Private and Personal Use Only 1881 Colophon : इति स्कान्दे शङ्करसंहितायां श्वेतारण्यमाहात्म्ये सप्तदशोऽध्यायः ॥
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy