SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. End: Acharya Shri Kailassagarsuri Gyanmandir Colophon : इति श्रीस्कन्दपुराणे कल्याणकाण्डे शिवगङ्गामाहात्म्ये प्रथमोऽ ध्यायः ॥ इति श्रीस्कान्दे कल्याणकाण्डे शिवगङ्गामाहात्म्ये चतुर्थोऽध्यायः ॥ इत्युक्त्वा भगवान् व्यासः शिष्याणामतिहर्षतः । गङ्गाधरं पूजयित्वा सर्वास्स्तुत्वा सुखी भूत् ॥ अथ ते व्यासशिष्यास्तु पूजयित्वा कळाधरम् । कृतार्था ज्ञानमतुलं प्रापुश्शङ्करभक्तितः ॥ शिवमुद्दिश्य भक्त्यैव यत्किचिदपि दीयते । 1851 No. 2546. शिवगीता. ŠIVAGITĀ. Substance, palm-leaf. Size, 16 x 1 inches. Pages, 71. Lines, 7 on a page. Character, Telugu. Condition, slightly injured. Appearance, not new. Complete in 16 Adhyayas. Said to be a portion of the Padma-Purana. The contents of the chapters are given under No. 61 in Aufrecht's Cat. Bodl. This work is intended to establish the superiority of Śiva as God. Beginning: सूत उवाच - अतः परं प्रवक्ष्यामि शुद्धं कैवल्यमुक्तिदम् । अनुग्रहान्महेशस्य भवदुःखौघभेषजम् ॥ न कर्मणामनुष्ठानैर्न दानैस्तपसापि वा । कैवल्यं लभते मर्त्यः किन्तु ज्ञानेन केवलम् || For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy