SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1837 End: व्यास उवाचकदाचिदुःखितः प्राह जनको मिथिलाधिपः । शतानन्दं महाभागं सर्वज्ञं तत्त्वदर्शिनम् ॥ ब्रह्मात्मन् बाधते दुःखं यत्सीतादर्शजं महत् । येन दुःखमिमं त्यक्ष्ये य आराध्योऽधनाशनः ।। दुष्टात्मा रावणो रक्षःपतिर्वैश्रवणानुजः । हरेदयोनिजां सीतां किन्नु न ज्ञास्यते मया ॥ यमाराध्य महाभाग लप्स्ये जामातरं परम् । जनकःकथं प्रोक्ता पुरा ब्रह्मन् स्वामिपुष्करिणी शुभा । गङ्गायैस्सकलैस्तीथैः समेति हरिणा पुरा ॥ एतद्ब्रह्मन् महाभाग याथार्थेनाद्य शंस मे । एतच्छ्रोतुमिहेच्छामि त्वत्तोऽहं मुनिसत्तम । शतानन्दःयेन पृष्टस्तदा तेन जनकेन महात्मना । मुनिः प्राह नरेन्द्रं तं वक्ष्येऽहं श्रूयतामिति ॥ . इति श्रीवामनपुराणे क्षेत्रकाण्डे श्रीवेङ्कटगिरिमाहात्म्ये स्वामिपुष्करिणीमाहात्म्यं नाम एकादशोऽध्यायः ॥ No. 2535. वेङ्कटगिरिमाहात्म्यम्. VENKATAGIRIMĀHĀTMYAM. Substance, palm-leaf (Sritala). Size, 188 x 2 inches. Pages, 62. Lines, 9 on a page. Character, Kanarese. Condition, good Appearance, new. Begins on fol. la. The other works herein are Hastigirimāhātmya 33a, Pascimarangamāhātmya 93a, Candrapuskarinimahatmya 1006. For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy