SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1816 A DESCRIPTIVE CATALOGUE OF तत्रास्ति मन्दिरं दिव्यं चित्रभित्तिसमन्वितम् । नानारत्नौघखचितं सहस्रस्थूल(ण)सम्मितम् ॥ समासीनं महादेवं योगिध्यानैकगोचरम् । गिरिजाश्रितवामाङ्गं खात्मानन्दाम्बुधिस्थितंम् ॥ सुरसीमन्तिनीहस्तपर्यस्तसितचामरम् ।। ज्ञानशास्त्रमुनीन्द्राणां व्याकुर्वन्तं सुनिर्मलम् ॥ भक्तया प्रणम्य देवेशं पप्रच्छ शिखिवाहनः । सर्वलोकोपकारार्थ भगवन्तं त्रिलोचनम् ॥ भगवन् श्रोतुमिच्छामि सर्वप्राणिहितं परम् । केचिल्लिङ्गार्चनं पीठे प्रशस्तन्तु प्रचक्षते ॥ केचिच्छैवागमाभिज्ञाः प्राणलिङ्गार्चनापराः । लिङ्गे प्राणं समाधाय करपीठे शिवार्चनम् ॥ प्रशंसन्त्युत्तमं देवं ब्रूहि किं मुख्यमेतयोः । संशयं मे महत्तत्त्वं छेत्तुमर्हसि शङ्कर ॥ शङ्कर उवाच--- साधु पृष्टं त्वया वत्स वक्ष्याम्येतद्विशेषतः । वेदागमपुराणेषु सारं गोप्यं मनोहरम् ॥ इति श्रीमत्स्कान्दे महापुराणे शङ्करसंहितायां वीरमाहेश्वरप्रसङ्गो नामाशीतितमोऽध्यायः ॥ End: य इमं श्रु(शृणुयान्नित्यमध्यायं शिवभक्तिमान् । शिवलिङ्गार्चनाकाले स सम्यक् ज्ञानवान् भवेत् ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy