SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1812 A DESCRIPTIVE CATALOGUE OB चचाराद्भुतहेतूनि तीर्थान्यायतनानि च । शैलारण्यापगामुख्यान् सर्वान् जनपदानपि ।। तेषु तेष्वखिलान् जन्तून् अज्ञानतिमिराटतान् । शिश्नोदरपरान् दृष्ट्वा चिन्तयामास तान्प्रति ।। तस्य चिन्तयमानस्य चरतो वसुधामिमाम् । प्राप्तमासीन्महापुण्यं काञ्चीनगरमद्भुतम् ।। तत्र वारणशैलेन्द्रमेकाम्रनिलयं शिवम् । कामाक्षी कलिदोषघ्नीमपूजयदथात्मवान् ।। लोकहेतोर्दयार्द्रस्य चिन्तयानस्य धीमतः । चिरकालेन तपसा तोषितोऽभूजनार्दनः ।। Colophon: इति श्रीब्रह्मोत्तरखण्डे हयग्रीवागस्त्यसंवादे श्रीललितोपाख्याने प्रथमोऽध्यायः ॥ End: एतास्त्रि(तांस्त्रि)कोणान्तरेण परितो हृदि विन्यसेत् । नित्या तु षोडशी साक्षात् महात्रिपुरसुन्दरीम् ॥ हृन्मध्ये विन्यसेद्देवीमखण्डजगदात्मिकाम् । चक्रेश्वरीं हृदि न्यस्य कृत्वा चक्रसमर्पणम् ॥ मुद्रां प्रदर्श्य योन्याख्या सर्वानन्दमनुं न्यसेत् । इत्यात्मन्यस्तचक्रस्तु साक्षाद्देवी भविष्यति ॥ Colophon : इति श्रीब्रह्मोत्तरखण्डे हयग्रीवागस्त्यसंवादे श्रीललितोपाख्याने न्यासविधिर्नाम त्रयस्त्रिंशोऽध्यायः ।। For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy