SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1618 Beginning : नारायणं नमस्कृत्य नरञ्चैव नरोत्तमम् । देवीं सरखतीञ्चैव ततो जयमुदीरयेत् ।। तप्तहाटककेशान्तज्वलत्पावकलोचनः । वज्राधिकनखस्पर्शदिव्यसिंह नमोऽस्तु ते ॥ पातु वो नरसिंहस्य नखलाङ्गलकोटयः । हिरण्यकशिपोर्वक्षअ(सोऽ)सृक्कदममा(दा)रुणाः ॥ होमबद्धामिनस्सर्वे मुनयो वेदपारगाः। त्रिकालज्ञा महात्मानो नैमिषारण्यवासिनः ॥ अर्बुदारण्यनिरताः पुष्करारण्यवासिनः ।। महेन्द्रागिरता ये च विन्ध्याद्रि(वि)निवासिनः ।। Colophon: इति श्रीनरसिंहपुराणे सर्गकथनं नाम प्रथमोऽध्यायः ॥ End: इति श्रीनरसिंहपुराणे पुण्डरीकनारदसंवादे ६१ ॥ सूत उवाचंइत्येतद्वस्समाख्यातं पुराणं नारसिंहकम् । सर्वपापहरं पुण्यं सर्वदुःखनिवारणम् ॥ श्रद्धयाश्रद्धया वापि श्रोतव्यमिदमुत्तमम् । भारद्वाजमुखास्सर्वे कृतकृत्या द्विजोत्तमाः ॥ सूतं पृष्टाः प्रपूज्यार्थे सर्वे खं स्वाश्रमं ययुः । Colophon: इति श्रीनरसिंहपुराणे सूतभारद्वाजादिसंवादे सर्वदुःखो(खौ)घहरं श्रीसमाप्तं नरसिंहपुराणम् ।। For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy