SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TH SANSKRIT MANUSCRIPTS. 1793 This is a portion of the Tīrthakāņda of the Skānda-Purāņa, and treats of the sanctity of a number of rivers and springs to be found on the Himalayas. Beginning: सूतः-- इदं वः कथितं विप्राः श्रीगिरेवैभवं शुभम् । कर्माणीशः परं श्रुत्वा भुत्क्त्वाचम्य ततः परम् ।। यास्येऽहमाश्रमपदं नित्यकर्म निवर्त्य च । आयास्येऽहं पुनस्तत्र युष्माकं महदाश्रमम् ।। पुनः किं श्रोतुमिच्छध्वं मां पृच्छथ मुनीश्वराः । ततः सूतमुखात्सर्वे शौनकाद्या महर्षयः ॥ इत्येवं कथितं विप्रा वैभवं तत् ककुद्रेिः । य इदं श्रु(शृ)णुयान्मा सो(य॑स्सोऽ)श्वमेधफलं भवे(लभे)त् । सर्वपापविनिर्मुक्ता यास्यन्ति शिवमन्दिरम् ॥ Colophon: इति स्कन्दपुराणे तीर्थकाण्डे मन्दाकिनीधराचलमाहात्म्ये पर्वतोत्पत्तिकथ(नं)नाम प्रथमोऽध्यायः ।। ऋषयः-- सूत धर्मार्थतत्त्वज्ञ सर्वभूतदयापर । मन्दाकिनीधरगिरेर्माहात्म्यं पापनाशनम् ॥ वक्तुमर्हसि चास्माकं भूयः कलिमलापहम् । श्रीसूतः-- श्रु(शृण्वन्तु रु(ऋ)षयस्सर्वे तथा ये श्रवणेच्छवः ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy