SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1770 A DEBORIPTIVE CATALOGUE OF नानावृक्षसमाकीर्ण नानाजनसमाकुलम् । तटाकैर्बहुभिश्चैव सरोभिः परिवारितम् ।। मुनयः-- सूत[:] पुण्य चिरञ्जीव कृपालो मुनिपुङ्गव । व्यासप्रसादात्सकलं भवान्वेत्ति न संशयः ॥ बिल्वारण्यस्य माहात्म्यं लक्ष्मीपुर्याश्च वैभवम् । विमानक्षेत्रयोश्चैव तीर्थानाञ्चैव यत्फलम् ॥ किमाश्चर्यतमन्तत्र के वृक्ष ()मुनिपुङ्गव । कृतादियुगधर्माश्च तत्र तत्र तपस्विनाम् ।। आचारं किमु सर्वज्ञा]भगवद्भक्तिलक्षणम् । किं वात्र सूत पुण्यात्मन् बिल्वारण्ये शुभावहे ।। योगाख्यनरहरिः श्रीमान् स्वयमाविरभूद्वद । अत्रैव बिल्वकान्तारे वेदराजो जगत्प्रभुः ।। किमागतो महाबाहुः श्रीपतिः श्रीद्रुमान्तिके । ब्रह्मणः पञ्चमः पुत्रो (त्रः) कर्दमाख्यः प्रजापतिः ।। End: बिल्वारण्यस्य माहात्म्यं य: पठे)द्विष्णुसन्निधौ । विष्णुभक्तिसमायुक्तः पुत्रपौत्रादिभिर्युतः ॥ भौमान् मनोरथान् भुड्त्वा(त्का) सर्वैश्वर्यसमन्वितः । (इ)ष्टैः परिवृतो याति तद्विष्णोः परमं पदम् ।। Colophon: इति श्रीगारुडपुराणे उत्तरखण्डे शौनकादिमुनिसूतसंवादे बिल्वारण्यमाहात्म्ये नवमोऽध्यायः ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy