SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1765 No. 2475. पुरुषोत्तमक्षेत्रमाहात्म्यम्. PURUŞOTTAMAKSETRAMAHĀTMYAM. Substance, palm-leat. Size, 16 x 1! inches. Pagos, 56. Lines, 6 on a page. Character, 'lolugu. Condition, good. Appearance, old. Adhyayas 20 and 21. This is a portion of Viruurahagya in the Garuda-Purāņa, and. treats of the holiness of Purusóttarnakntra. Beginning : रक्ताम्भोरुहदर्पभञ्जनमहासौन्दर्यनेत्रद्वयम् मुक्ताहारविलम्बिहेममकुटं रत्नोज्वलत्कुण्डलम् । वर्षाभ्राभसमाननीलवपुषं अवेयहारान्वितं शश्वञ्चक्रधरं प्रसन्नवदनं नीलाद्रिनाथं भजे ॥ नीलाद्रिस्त(न्त)त्र वर्तिभ्यो दातुमर्थचतुष्टयम् । अशरीरश्शरीरीव स्यायित्तं (प्राप्तो यस्तं हरिं भजे ॥ मायामोहानलज्वालादग्धज्ञानाङ्कुरं नरम् । यत्क्षेत्रवासश्रवणान्मोचयेत्तं हरिं न(नु)मः ॥ नानागमश्रुतिपुराणमहाब्धिमध्यात् उद्धृत्य बुद्धिमथनेन हरिप्रसादात् । वाक्यान्यमूनि विलिखामि विमुक्तदेहः सन्तस्तदर्थमनिशं परिपालयन्तु । विनाप्यष्टाङयोगेन विनाप्यनशनादिभिः । मुक्तिचिन्तामणे?षो मोक्षदस्सर्वदेहिनाम् । End: विराजते नीलगिरौ परः पुमान् वटोपकण्ठे लवणाम्बुराशेः । 20-1-A For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy