SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End : www.kobatirth.org THE SANSKRIT MANUSCRIPTS. सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् । एषां हृदिस्थो भगवान् मङ्गलायतनं हरिः || मुनय ऊचु: भगवन् सर्वशास्त्रज्ञ सर्वतीर्थविदुत्तम[म्] । कथितं यत्त्वया पूर्वं प्रस्तुते तीर्थकीर्तनम् ॥ - पुरुषोत्तमं महाक्षेत्रं पुण्यं परमपावनम् । यत्रास्ते दारवतनुः श्रीशो मानुषलीलया || दर्शनान्मुक्तिदस्साक्षात्सर्वतीर्थफलप्रदः । तन्नो विस्तरतो ब्रूहि तत्क्षेत्रं केन निर्मितम् ॥ ज्योतिः प्रकाशो भगवान् साक्षान्नारायणः प्रभुः । कथं दारुमयस्तस्मिन् आस्ते परमपूरुषः ॥ श्रोतुमिच्छामहे ब्रह्मन्परं कौतूहलं हि नः । वद त्वं वदतां श्रेष्ठ सर्वलोकगुरो मुने ॥ जैमिनि:--- शृणुध्वं मुनयस्सर्वे रहस्यं परमं हि तत् । अवैष्णवानां श्रवणे भक्तिस्तत्र न जायते ॥ Acharya Shri Kailassagarsuri Gyanmandir एतद्रहस्यमाख्यातं पुराणेषु सुपूजितम् । वैष्णवेभ्यो विनान्येषु न तद्वाच्यं कदाचन ॥ कुतर्कोपहता ये च दुरधीतश्रुतागमाः । नास्तिका दाम्भिका नित्यं परदोषोपदर्शिनः ॥ ये वैष्णवा मोक्षजीवाः तेभ्यो योग्यं सदैव हि । 204 For Private and Personal Use Only 1763
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy