SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1740 A DESCRIPTIVE CATALOGUE OF तस्मात्सिद्धिः साधयेदात्मकार्य सद्भिश्शास्त्रैः श्रद्धया त्यागयोगैः ।। काश्यां कृतानां पापानां पुण्यानां वा समृद्धयः । भवन्ति सततं नूनं सुक्षेत्रे ह्युप्तबीजवत् ॥ सिद्धा ऊचुःदेवदेवारविन्दाच साङ्ख्योगप्रवर्तक । कथं मुच्येत मनुजः काश्यामेव कृतैरथैः ।। मोक्षं प्राप्नोति च कथं कथं वा जीवने सुखम् । आनन्दकानने ह्यस्मिन् कथमानन्दभाग्भवेत् ।। कपिल उवाचइदमेव पुरा पृष्टः पार्वत्या भगवान्भवः । पापनाशं धर्मवृद्धिरविलम्बेन मोचनम् ।। पार्वत्युवाच~दीनानाथैकशरण देवदेव दयानिधे ।। पापं कृत्वा मृता ये च तेषां मुक्तिः कथं भवेत् । कृपया देव(वद)देवेश प्रायश्चित्तमशेषतः ॥ - महादेव उवाचशृणु पार्वति वक्ष्यामि यद्वोप्यं मम सर्वतः । पुण्यवद्धिः पापवद्भिः कर्तव्यं काशिवासिभिः ।। न कोऽपि दृष्टो मनुजः विना पापं शरीरभाक् । End: तथा साहसमालम्ब्य काशीमनुगतो भवेत् ॥ गुरुद्रोहपरो यस्तु विप्रद्रोहपरस्तथा । For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy