SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1722 Beginning: www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF ब्रह्मकैवर्तम् — तुलाकावेरीमाहात्म्यम्. शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये || देववर्मा नानाविधांस्तथा देशान्नानाजातिसमन्वितान् । नानाधर्मसमायुक्तान् नानाचारसमन्वितान् ॥ मुनेऽहं भवता प्रोक्तानाश्रमान् सुबह्वनिह । देशे देशे विचित्राणां तीर्थानां सरितामपि ॥ श्रवणाभ्यां यथाकामं शुश्रूषा जायते पुनः । सह्यभूधरसम्भूता कावेरीति महानदी ॥ सद्यः पापहरा नृणामभीष्ट फलदायिनी । तुलामासे विशेषेण मोक्षदात्री निमज्जताम् || * साध्वी सर्वहिते रता निजगुणैस्सर्वप्रिया सज्जनैः सक़िस्साधुभिरीडिता शिवकथास्तोत्रेषु बहादरा । नाथप्रीतिविवर्धिनी कुचनता पूर्णेन्दुतुल्यानना कालक्षेपमतिप्रसन्नहृदा(दया) चक्रेऽनवद्याप्यु || इति ब्रह्मकैवर्ते तुलाकावे (री) माहात्म्ये प्रथमोऽध्यायः ॥ End: इत्थं श्रुत्वा धर्मजालं वर्षे वर्षे कृतादरौ । तुलानानरतो भूत्वा नीत्वा पापानि (च) क्षयम् ॥ त्यक्त्वा यामीया (र्या)तनाश्च जग्मतुर्लोकमुत्तमम् । तस्मात्त्वया मया चापि मायूरे मुक्ति स्थले || For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy