SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1716 - A DESCRIPTIVE CATALOGUE OF श्रीभारद्वाजःभवता स(म्यगाख्या)तं संक्षेपाद्विस्तरादपि । रामायणं महापुण्यं तारकं ब्रह्मसंस्थितम् ।। प्रकाशश्च रहस्यञ्च राघवस्य महात्मनः । चरितं सर्वशः प्रोक्तं सर्वपापप्रणाशनम् ।। येन संश्रुतमात्रेण नरः पापैः प्रमुच्यते । तद्रामचरितं मह्यं कृपया प्रोक्तवानसि ।। ज्ञानोपदेशरूपेणामानुषस्य महात्मनः । अतिगुह्यानि रामस्य चरितान्युपदिष्टवान् ॥ धन्योऽस्म्यनुगृहीतोऽस्मि त्वत्प्रसादान्महामुने । प्र(प्रा)चेतास महायोगिन् वल्मीकोद्भवविग्रह ॥ इदानीमपि यत्किञ्चित् प्रष्टव्यं प्रतिभाति मे । रहस्येषु (च)सूक्तेषु राघवस्य ब्रवीहि भो ॥ रामनाथं प्रतिष्ठाप्य रक्षोहन्ता स राघवः । . अन्यानि तच्चरित्राणि कथितानि त्वया पुरा । तत्र तीर्थाचलस्यापि माहात्म्यं सूचितं किल । तद्विस्तरेण कथय मयि कारुणिको भव । मादृशां गुरुभक्तानां त्वादृशो गुरुसत्तमाः ।। Colophon :. इति श्रीवाल्मीकीये शतसहस्रिकायां संहितायां श्रीरामायणरहस्ये तीर्थाद्रिमाहात्म्ये प्रथमस्सर्गः ॥ इति श्री . . माहात्म्ये द्वितीयस्सर्गः ।। For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy