SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11705 THE SANSKRIT MANUSCRIPTS. चरन्ति ह्यवनी कामं ब्राह्मणा भगवत्प्रियाः । मादृशां ग्राम्यबुद्धीनां बु(बो)धायोन्मत्तालीङ्गिनः॥ कुमारो नारदमुनिरङ्गिरा देवलोऽसित । End: त्वमेवं श्रद्धया राजन्नप्रमत्तो वचो मम । ज्ञानविज्ञानसंपन्नो धारयन्नाशु सिध्यसि ॥ श्रीशुकःआश्वास्य भगवानित्थं चित्रकेतुं जगद्गुरुः । पश्यतस्तस्य विश्वात्मा तत्रैवान्तर्दधे हरिः ॥ Colophon: इति श्रीमद्भागवत महापुराणे षष्ठस्कन्धे षोडशोऽध्यायः ॥ Before the beginning of the Citrakötūpākhyāna, there are a few passages taken from the 9th Adhyāya of Skandha, VI wbich purport to be a hymn of praise uttered by the Dévatās in honour of the Supremo Being. It begins thus : श्रीशुकःइति तेषां महाराज सुराणामुपतिष्ठताम् । प्रतीच्या दिश्यभूदाविः शङ्खचक्रगदाधरः ॥ आत्मतुल्यैष्षोडशभिर्विना श्रीवत्सकौस्तुभौ । . पर्युपासितमुन्निद्रशरदम्बुरुहेक्षणम् ॥ It ends : हंसाय दहनिलयाय निरीक्षकाय कृष्णाय मृष्टयशसे निरुपक्रमाय । सत्सङ्ग्रहाय भवपान्थनिजाश्रमाय शश्वद्वरिष्ठगतये हरये नमस्ते। For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy