SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir IHE SANSKRIT MANUSCRIPTS. 1697 Ravanapancaca marastotra 25a, Pancaratnastotra 27a, Vyasa.staka 28a, Aparadhastotra 290, Namassivastaka 33b, Paioa. praki.sagadya 39a, Basavagadya 45a, Namskāragadya 466 Muktapadagrasta 500, Markandiyastotra 53b, Sivadvadasauāmastötra 54a, Mangalastotra 516, Tanmātralinga 56a, Jarigamalingastotra 5.6, Namaskaristaka 63a, Sivastotra 64b, NamasSivastaka 65b, Rivastuti 676, Visvanāthāstaka 69a, Ardhanarisvarastaka 72a, Kalabhairavastotra 73a, Pradosakalastava 74a, Ksétrapālastotra 75b, Sivalingastotra 78b, Saikarastaka. 79a. Similar in spirit and purpose to the work described above.. Beginning: कैलासशिखरे रम्ये भक्तिसन्धाननायकम् । प्रणम्य पार्वती भक्त्या शङ्करं परिपृच्छति ॥ देव्युवाचभगवन्सर्वधर्मज्ञ वतिनां व्रतनायकम् । ब्रूहि मे कृपया देव गुरुमाहात्म्यमुत्तमम् । ईश्वर उवाचयो गुरुस्स शिवः प्रोक्तो यः शिवः स गुरुस्स्मृतः । भक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः ॥ चैतन्यं शाश्वतं शान्तं व्योमातीतं निरञ्जनम् । नादबिन्दुकलातीतं तस्मै श्रीगुरवे नमः ॥ End: प्राणेन लिङ्ग(ग)संयुक्तं लिङ्गं प्राणेन संयुतम् । प्राणेन त्यक्तकाले च तद्देहं दहन(देह) वर्जितम् ।। दग्धस्य दहनं नास्ति पातकस्य पचनं न हि । ज्ञानाग्निदग्धदेहस्य न च दग्धं न च क्रिया ॥ Colophon: इति श्रीगुरुमाहात्म्ये मङ्गलमहा श्री. For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy