SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1509 No. 2233. भागवतम्-सव्याख्यानम्. PHĀGAVATAM WITH COMMENTARY. Substance, paper. Siz::, 124 x 6 inches. Pages, 292. Lines, 12 on a page. Character, Dāvanāgarī. Condition, good. Appearance, old. Skandha 4, complete. The commentary is by Vijayadhvajabhattāraka and is called Padaratnávali. Beginning: (व्या) पशुपतिरपि प्रेक्षादक्षो यतोऽगमदुन्नतिं सकलजनतावन्धं स्थानं ध्रुवो यदनुग्रहात् । पृथुरथ महीदोहात्कीर्ति शुभां समपीपदत् तमिममजितं वन्दारूणाममन्दमुदं नुमः ।। अभिनवरविप्रद्योतालीविभासिवपुःश्रियं हरिहयहरब्रह्मश्लाध्यप्रभूतसदाशिषम् : कमलनयनखातन्त्र्येक्षादयादरसत्क्रियां शरणमनिशं विश्वस्यास्योदयां श्रियमीमहे । तृतीयस्कन्धजलधेरुन्मनोऽहं कथञ्चन । चतुर्थस्कन्धसरसीमवगाढुं पुनर्यते । मानेतिहाससङ्घातरच्युताभिसरोरुहे । आत्मप्रद्योतनी भक्तिः पुनश्च प्रतिपाद्यते ।। अत्रादौ हरौ निरतिशयप्रेमलक्षणभक्तिविधानाय पशुपतेर्दक्षाध्वरध्वंसलक्षणं चरितं वक्तुं खायम्भुवमनुचरितमनुवदति मनोस्त्विति. (मू) मैत्रेय उवाच-- मनोस्तु शतरूपायां तिस्रः कन्याः प्रजज्ञिरे । आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः ॥ 188-A For Private and Personal Use Only
SR No.020188
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 01
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1907
Total Pages373
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy