SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 592 A DESCRIPTIVE CATALOGUE OF गुणत्रयविहीनाय जगत्रयविधायिने । श्रुतित्रयदृशे शश्वत् पुरत्रयमथे नमः ॥ नमस्कृ(त्य) विनेतारं विघ्नानामनुशिष्यते । नियमिङ्गयसादृश्याद्यत्सन्देहात्प(स्प)दं पदम् ।। श्रुतिश्रुच्छब्दनिर्द(र्दि)ष्टं विकृतश्चापदात्मकैः । स्यादनन्यवदङ्काराद्यकारादि च यत्पदम् ।। भिभ्या॑भ्यस्सुभिरर्वागोभावं हस्वभागदीर्घश्च । नित्यं विहाय न(ने)ङ्गचं गोगीस्सुरदुन्दु चेति मिश्श्रुत्या ।। End: हेमन्तहोत्रीयहिरण्ययश्रुतो हैमन्तिकश्रुच्च हिकं हिरण्मयम् ॥ प्रपञ्चत्वादानङ्गयानां दिङ्मात्रामह सूचितम् । अतोऽनुक्तञ्च यत्किञ्चिदुन्नेयन्तन्मनीषिभिः ॥ एषानिङ्गय(पदानां)पदवी सन्दर्शिता [सुधा] सुखी(घि)या। देवमनीषिसुतेन श्रीवत्साङ्केन तैत्तिरीयाणाम् ॥ इत्यनिङ्गयस्य ग्रन्थं नानावृत्तं शतं भवेत् । Colophon:-इत्यनिङ्गय समाप्तम् ॥ - No. 864. अनिकायम्. ANINGYAM. Substance, palm-leaf. Size, 174 x 1} inches. Pages, 10. Lines, 7 on a page. Character, Telugu. Condition, injared and wormeaten. Appearance, old. . Begins on fol. 34b. The other works contained herein are Ratnatrayapariksa with commentary (1a), Sarpabaliprayogah (3a), Tripupdravidhih (5a), Agnihotrasthilipākavidhih (56), Kasmāndar homakalpah (6a), Vaidikavijayadhvajah (7a), Ucoodarki (34a), For Private and Personal Use Only
SR No.020185
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1905
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy