SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 68 A DESCRIPTIVE CATALOGUE OF Beginning of the text: श्रीवासुदवं वरदं प्रणम्य श्रीमद्गणेशं वचसां च देवीम् / शीक्षां प्रवक्ष्ये श्रुतिकारणाङ्गं सुबोधकं लक्षणशीर्षभूषाम् / / Beginning of the commentary. वागीशप्रभृतिस्तुत्यं प्रणम्याहं गणाधिपम् / करोमि व्यासक्षिाया व्याख्यानं वेदतेजसम् / / ब्रह्मादिभिर्देवैः सर्वैः स्तुत्य गणाधिपमहं नमस्कृत्य व्यासशीक्षाया व्याख्यानरूपं वेदतेजसं लक्षणं वेदस्य तेजः... ... End : वेदामृतं पिबेद्यस्तु स तस्माद् भूसुरो भवेत् / एवं च व्यासशीक्षावद् भूसुरेन्द्रः स कथ्यते // श्रीमत्परब्रह्मसुपूर्णचित्तः श्रीव्यासकण्ठप्रसृतां च शिक्षाम् / एतामभिज्ञः प्रयतः पठेद्यः सर्वानभीष्टान् स समश्नुते वै // Colophon : श्रीशान्तरङ्गिणा व्यासशीक्षाया भाष्यमुत्तमम् / बेलमीकन्यापूजीतसूरावधानिना कृतम् // इति श्रीवलमीकन्याभूसुरावधानिविरचिते व्यासशीक्षाविवरणे उच्चार (ण) प्रकरणं समाप्तम् / शुभम् / Author: Text-Vyasa. Commentary-Velamikanya Bhusuravadhanin. Remarks--The closing portion of the prakarana alone remains but nothing is available to show the end of the work. Since it comes For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy