SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 56 A DESCRIPTIVE CATALOGUE OF वृजने ज उदात्तश्चेदकारेण सहोच्यते / स्तुतं (धृतनया चो?)वं हव्यपूर्वोऽन्त आहु(तम् ) // एतदारभ्या(कार)स्वरसहितानि पदानि क्रमेण कथ्यन्ते / वृजनशब्दे जकार उदात्तश्चेत् स जकारोऽकारसहितो भवति / यथावृजनं दोहसे / वृजनं जीरदा(y) / सुवृजनासु विक्षु / वृजनस्य गोपाम् / जकार उदात्त इति किम् / वृजिनमनृतं दुश्चरितम् / वृजिना च मत्तान् / End : इत्यादिलिङ्गविभक्तिरूपैश्च वर्णा ज्ञेया विचक्षणः। यथायावास्योषापा ! स्त्रीलिङ्गात् / इदमिन्द्र प्रतिहव्यं गृभाय / नपुंसकत्वात् / भामधेयं प्रेप्सति / तस्म यदाहुतिं न जुहुयात् / यजमानं च ध्यायेच्छतरुद्रीयम् / इत्यायेकवचनानि / य एवं चतु)तृणां चतुर्होतृत्वं वेद चतुहोतृणामृद्धिं वेद / अध्नोत्येव / य एषामेवं वन्धुतां वेद इत्यादिपुल्लिङ्गबहुवचनत्वात् / क्रम इङ्गल्यं च कण्ठोक्तिर्यजुरादि समद्वयम् / पदसायं वर्णसाङ्ख्यमवधानाष्टकं बुधैः / / यो जानाति भरद्वाजशिक्षामयसमन्विताम् / स ब्रह्मलोकमाप्नोति गृहमेधी गृहं यथा / / Colophon : भारद्वाजशिक्षा सम्पूर्णा | शुभं भूयात् / Author: Commentary---Velimakanyasuravadhani. Remarks-The work is the same as No. 941. (page 678, Vol. II, D. C. S. M. Madras). Its colophon reads: For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy