SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 40 A DESCRIPTIVE CATALOGUE OF छन्दोनिबद्धाः / छन्दांसि चाविदुषा कर्मसु न मन्त्राः प्रयोक्तव्याः / तथा च ब्राह्मणम्- 'यो ह वा अविदितार्षयच्छन्दोदैवतब्राह्मणेन मन्त्रेण याजयति वाध्यापयति वा स्थाणुं वर्छति / गर्तेऽवपद्यति प्रवा मीयते पापीयान् भवति यातयामान्यस्य छन्दांसि भवन्ति / तस्मादेतानि मन्त्र मन्त्रे विद्यादिति / स्मयते च "अविदित्वा ऋषिच्छन्दोदैवतं योगमेव च / योऽध्यापयेज्जपेद्वापि पापीयान् जायते तु सः" // इति / / तत इदमशेषच्छन्दोवृन्दसन्दीपनं शास्त्रमधिक्रियते—धी श्री स्त्री म इति संज्ञा निर्दिश्यन्ते / End: तद् यथा छन्दसि षडक्षरे यः प्रस्तारस्त्र्यक्षरस्य सोऽधै स्यात् / यो द्वादशाक्षरेऽसौ कृत्स्नस्य त्र्यक्षरस्य स्यात् // प्रस्तारे (षड ? )क्षरसंख्या छन्दोक्षरगुणितवृत्तसंख्या स्यात् / गुरुलघुसं(ख्यो ? ख्या)?ना मात्रासंख्या तु सा वर्धा(?) छन्दोज्ञानमिदं भवाद् भगवतो लेभे सुराणां गुरु स्तस्मादुश्च्यवनस्ततोऽसुरगुरुर्माण्डव्यनामा ततः / माण्डव्यादपि सैतवस्तत ऋषिर्यास्कस्ततः पिङ्गल स्तस्येदं यशसा गुरोर्भुवि धृतं प्राप्यामदायैः क्रमात् // Colophon : इति साधुत्वाय गिरां स्त्रीणामिव यादवप्रकाशेन / कविदयितानां पिङ्गलशास्त्राद् वृत्तविधिरुपजहे / / For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy